Tattvajñānasaṃsiddhiḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
tatvajñānasaṃsiddhiḥ

om namaḥ śrībhagavatyai vajravārāhyai||



ānandāmbudhimaṇḍanādupagatā sambuddhalakṣmīrasau|

sarvākāraguṇānvitā jagadaghadhvāntaughavidhvaṃsinī||

jyotirjñānanidherdhṛtiḥ smṛtinidheḥ śāntirmanīṣānidheḥ|

pāyādvajravirāsinī bhagavatī lokatrayaṃ durgateḥ||1||



śrīvajradevīpadapadmareṇu, rājiṃ namaskṛtya guroḥ padaṃ ca||

śrīsambaraṃ saṃvṛtavodhicittaṃ, prajñākṛpādvaitapadaṃ praśastam||2||



vajradevīpadadvaṃdvavandanānandavarttinā||

bhikṣuṇā jñānandreṇa candrevasuvaśarmaṇā||3||



sādhanaṃ vajravārāhyāḥ svārthaṃkiñjidvibhajyate||

subhāṣitaprade nityaṃ matiḥ kalpanasotsukā||4||



tataḥśradvāpareṇedaṃ mandasvalpadhiyā mayā||

karttavya na mama doṣo vīkṣaṇīyo mahājanaiḥ||5||



om namaḥ śrī vajravārāhyai

udyātā talacakrato'niladhutā vidyucchaṭābhāsvarā, dagdhālitritayā trilokamahitā pīyūṣadhārāplutā||

buddhajñānarasāvilā vikaluṣā svānandasandohadā bhāvābhāvavicāraṇāvirahitā vārāhikā pātu vaḥ||1||



nirmāṇālidineśamaṇḍalagatā kādyādivarṇāvṛtā, prajbālajvalanojvalāmṛtasavā sūkṣmājasūtropamā vidyābuddhakadamvakaṃ dahati yā cakratrayorbhedinī sānandā lalitordvagā sphuratu vo vārāhikā cetasi||2||



praṇipatya vajrapūrvāṃ vārāhīṃ vajrayoginīm|

śirasā svasmṛtaye vakṣye'haṃ tattvajñānasya saṃsiddhim||3||



vijanamano'nukūlasthānaṃ nāthāṃkakaḥ praviśetsudhīḥ||

tatra sukumāramāsanamupaviśya vibhāvayecchuddhiṃ||4||



tadanu ca ṣaṣṭhajinena tryakṣarajaptena vajradharahṛdayaṃ||

saṃlikhyānāmikayā, lohitakusumārcitaṃ kuryāt||5||



tadanu paramādyapātre karakamalaṃ dakṣiṇetaraṃ kṣiptvā

vidadhīta savanaṃ yathopadeśaṃ śayasparśāt||6||



pravidhāya karanyāsaṃ bṛddhāṅguṣṭhāṅgulisamāyogāt

kurvītāṅganyāsaṃ ṣaḍbhirvīreśvarīmantraiḥ||7||



tadanu cakravajravaropari raṅgāruṇoyogajasamamamantraṃ|

bhujagabhavaiḥ suviśiṣṭaiḥ sicayagatairavakirecchanakaiḥ||8||



tatra jinahṛdayacakraṃ śikhikoṭikaṃ samabhilikhya

tadgarbhe mantrālīṃ gāṅgeyaśalākayā vilikhet||9||



cakrasya vāhyabhāge pūrvottarapaścimārkidigdeśe|

satsvastikānabhilikhetkrameṇa vāmahastena||10||



ākṛṣya vajradevīmpraviśya mantrākṣareṣu baddhvā paritoṣayet

suvidhānāt jaḥ hu va horiti paṭhitvā||11||



tadanu saparyā vividhāstasyā vidadhīta maṃtrarūpāyāḥ

bhakṣyairbhojyairlehyaiḥ peyaiścoṣyaiḥ sakāmaguṇaiḥ||12||



vividhairvalaiḥ samadanairupahāraiḥ pañcabhiratiparārdhyaiḥ||

gītaivadyairnnṛtyaiḥ pradakṣiṇāpraṇatinutibhiśca|| 13||



pratidivasaṃ pratipakṣaṃ pratimāsaṃ vā tithau daśamyāṃ||

kuryādyathoktapūjāvidhimasyāḥ siddhimākāṃkṣaṇaḥ||14||



atha kṛtavāhyārcanavidhirurukaruṇo nirmitāridhyāvje||

vyasuhṛyoṣṇaguvimvāṃ dhyāyātpūrvoditāṃ devīm||1||



saṃdhyāsindūravarṇāṃ kharakaranikarāyāstasaptārkkakāntīṃ

karttrīṃ sarvārttihaṃtrīṃ sphuradamṛtaghṛṇīṃ vibhratīṃ savyadoṣṇā||

vibhrāṇāṃ vāmadoṣṇā kamalamatisitaṃ raktapūrṇadhvajāḍhyāṃ

kālyā dambholikālyā parigataśirasaṃ muktamūrddhokhahastāṃ||2||



muṇḍālīmaṇḍitāṅgīṃ mukhagaladasṛjaṃ svādaguṃ muktanādāṃ ,

savye corddhaṃkirāsyāṃ varaśubhagamanāṃ krodhamūlānanāntāṃ||

sānandāṃ sānurāgāṃ vividharasayutāmarddhaparyyaṅkanṛtyāṃ

mudrāṣaṇmudritāṅgīṃ vyapagatavasanāṃ ṣoḍaśāvdāṃ varāṅgīm||3||



jñānākarṣādividhiḥ prāgiva kṛtvā vidhānavinmaṃntrī||

svastikamalikābhimukhaṃ bhramantamekaṃ drūtaṃ dhyāyāt||4||



tadanu viyadvatī dhātau trikūṭagirigahvare bhramaccakraṃ

prāguktamiva dhyāyādraktaṃ jājyalyamānaṃ sat||5||



tatra sthiramivātivegānnirvātaniṣkampadīpamiva dīptaṃ|

drāvayedurusukhacakraṃ śravadamṛtasārakṛtasavanam||6||



kāyatrayasvabhāvaṃ paramaṃ sahajātmakaṃ jagadvyāpinaṃ

sphuradamitaśāntasantatiṃ paśyetpaścātsukhaṃ paścāt||6||



pratidivasaṃ pratisandhyaṃ yathākṣaṇamvā vibhāvayedetat|

yāvatsiddhinimittaṃ tāvadidamucyate vyaktam||7||



ayatnajaprītilayānubandhanāt|

yadā bhavedvyaktamidaṃ vibhāvitam||

kaśācapeṭādiha naiva vedanā|

tadā bhavetsiddhiradūravarttinī||8||



pratāḍitānāṃ paṇavādikānāṃ paṭudhvanirnaśrutagocaraścet||

yadāpyate bodhiranuttarāgrā svapne cirāddhyānavatāgrasiddhiḥ||9||



dṛṣṭvā siddhinimittaṃ pitṛvanagirikuñje vṛkṣamūlādau||

nivasannutpannakramayogamajasraṃ sudhīḥ kuryāt||10||



siddhau vasudhādīnāṃ bhavatī layo hyuttarottarakramaśaḥ

khyāti tadā gaganābhaṃ prabhāsvaraṃ jñānamātraṃ sat||11||



jānīyāttaccihnaiścihnāni tu pañcadhā vidustajjñāḥ||

ata eva tāni yogī samāhito lakṣayenmanasā||12||



prathamaṃ mṛgatṛṣṇābhaṃ dhūmākāraṃ dvitīyakaṃ cihnaṃ||

khadyotavattṛtīyaṃ caturthaṃ dīpojvalaṃ spaṣṭaṃ||13||



vigatābhragaganasadṛśaṃ pañcamaṃ cihnaṃ prakāśamavikalpaṃ||

evaṃ lavdhanimitto mudrāṃ mahatīmavāpnoti||14||



utthātukāmaḥ praṇipatya yoginīṃ

nāthaṃ ca kasthaṃ samudīrya mūḥ kṛtiṃ||

utthāya kṛtyaṃ vidadhīta tatvadhī-

stiṣṭhetsadā yogayugena yogavit||15||



iti tattvajñānasaṃsiddhau bhāvanāvidhiḥ||2||



adhyeṣitaśca bahuśaḥ śiṣyaiḥ kṛtamaṇḍalaiḥ padāvjanataiḥ||

mantrī tithau daśamyāṃ vidadhītānugrahanteṣāṃ||1||



saṃpūjya maṃtrarūpāṃ devīṃ cakrasthitāṃ vihitayomaḥ

ādāya maṃtrajaptaṃ paramādyaṃ niṣkramettasmāt||2||



atha vihitapañcamaṇḍalamūrddhasthāṃ tadantadakṣiṇaṃśiṣyaṃ

kusumasrajaṃ dadhānaṃ dhyātakenāthaṃ guruḥ paśyet||3||



tadanu ca yathoktaṃ devīcakraṃ prodyanmarīcikaṃ rayavat||

dhyātvāntabāsigātre vajrabhṛttasya saṃdadyāt||3||



evaṃ syādāveśastatkalikā prakampanaṃ vāṣpaḥ||

pāto jñānotpādaḥ svārūpañcāpi paripādyāḥ||4||



tadanu kathayetsamādhiṃ pūjāmaṃtraṃ ca vajrayoginyāḥ||

śraddhānvitasya guṇino gurubuddhābhinnasadbhakteḥ||6||



kathayenna yogamenaṃ sadyaḥ pratyayakaraṃ susiddhaṃvā||

śraddhāvirahitamanaso bhaktivihīnaśiṣyasya||7||



vidadhāti yastu pūjāṃ devīcakrasya maṃtrayuktasya||

tasyāpayānti bhayānyaṣṭau pāpāni ca mahānti||8||



durbhagatā dāridryaṃ vyādhijarāduḥkhadaurmanasyāni

bhramakalikaluṣakleśāḥ pīḍā nānāvidhāścāpi||9||



yo japati cakramantraṃ dhyātvā hṛdaye nirodhavācāsau

prāpnotyaṣṭau siddhīḥ pañcābhijñāṃstathāṣṭaguṇāna||10||



dhyāyati yaḥ kiravaktrāṃ pratidavasaṃ yatnataścatuḥsaṃdhyaṃ

hariharahiraṇyagarbhairjetumaśakyāṃ mṛtiṃ jayati||11||



vastrānnapānadhanadhānyaviśālabhūmiḥ

prāsādadivyaśayanāsanasādhanāni||

tasyodbhavanti dayitā vividhāśca vidyā,

yo bhāvayatyaśanikolamukhīṃ sacakrāṃ||12||



iti tatvajñānasaṃsiddhau sānuśaṃsā śiṣyānugrahavidhiḥ||



maṃtroddhāramataḥ paramadhidhāsye vajrayoginīhṛdayaṃ

karṇātkarṇamupāgatamāsyādāsyaṃ tathākramataḥ||1||



pūrvoditamiva cakra saṃlikhyaṃ marudgaṇālayopetāṃ||

tatra likhetparipāṭita ālikāliṃ tathaiva koṇaṃ||2||



jhādharagaṃ ḍādharasthaṃ hādharagavibhūṣitaṃ samāyuktaṃ||

trikamādito vilikhyaṃ sadakṣaraṃ tatvaparidīpi||3||



bhorddhagataṃ chorddhasthitasametaṭorddhasthitaṃ tadanu lekhyaṃ||

ḍādharayutaṃ ṣādhāragaṃ ṣorddhasthitayuktaśorddhagataṃ||4||



ñādharayutaḷtalasthaṃ ṭādharayutaporddhasaṃsthitaṃ||

tadanu ṭhādharagānvitaphorddhagaṃ aivāmayutaṃ haṭāntasthaṃ||5||



casamadhyagataṃ ṭhasavyagasametaṃ bhādharasusaṃsthitaṃ

tadanu hathamadhyagataṃ tavāmayuktaṃ ṭhalamadhyaga paścāt||6||



sarvakarāntaphamadhyagaṃ tṛtīyavargādivāmagasametaṃ||

ṇorddhayutaṃ lādharagaṃ chorddhasthaṃ bhatalagaṃ ṭhasavyayutaṃ||7||



torddhagayutaṃ ṣādharagaṃ thorddhadasaṃyuktaṃ ṇādharagaṃ paścāt||

phādharagaṃ ṭhādharasaṃyuktaṃ phorddhasthaṃ ṇorddhayuktaṃ lādharagaṃ||8||



ḍādharaśūnyasametaṃ trivatalagaṃ corddhasthitaṃ ratalaṃ||

thādharayutaṃ śādharagaṃ ñādharasamāyuktaṃ cāpi||9||



sayamadhyagaṃ jhavāmagasametamuktākṣarakṛto rahasyaḥ||

maṃtroyamaśanīdevyā lekhyo japyo vibhāvyaśca||10||



cintāmaṇiḥ kalpakuṭhāgrakumbhaḥ

śrīkāmadugdhenurapi praśastāḥ

te sādhyamānā dadatīha vittā-

nyayantu saukhyaṃ sadhanaṃ dadāti||11||



iti tatvajñānasaṃsiddhau mantrauddhāravidhiḥ||



yasminnayaṃ pātragatevyalikhya, pūjānimittaṃ vidhinā vidhijñaḥ||

bālasya rakṣā vidhivadvidheyā, vaddhena dokaṇṭhaśikhāsuvāhau||



dṛṣṭvā'payānti bhujagāḥ śiśukaṃ sarakṣaṃ,

bhūtā grahā niśicarāḥ sapiśācasaṃghāḥ||

anye ca bālakabharyārttikarāḥ subhīmāḥ

siṃhaṃ yathā vanacarā valinambhayārttāḥ||2||



saṃprāpya sadupadeśaṃ dṛṣṭvā saṃpratyayaṃ ca yogasya

siddhiriyaṃ samabhilekhi sphuradamalajñānasavaṃsatiḥ||3||



tasmāttatsaṃprāptyai saṃsevyaṃ saguroḥ padāmburuhaṃ||

sānnā pradānabidhinā kāyakleśaiḥ praṇāmaiśca||4||



tatvajñānāgrasiddhirvahuhitajananī yā janasyeva loke

satvānāṃ yanmayosītkuśalamakaluṣaṃ pūrvacadrāṃśuśubhraṃ||

bhūyāsustena lokāḥ kalimalavikalā śuddhāsambodhibhājo

labdhvā mudrāmudārāṃ bhavabhayaśamanīṃ sarvasatvārthakartrīṃ||5||



samāptoyaṃ tatvajñānasaṃsiddhirnāma svādhiṣṭhānaśceti

śubham sarvadā